Declension table of ?pūrvāhṇegeyā

Deva

FeminineSingularDualPlural
Nominativepūrvāhṇegeyā pūrvāhṇegeye pūrvāhṇegeyāḥ
Vocativepūrvāhṇegeye pūrvāhṇegeye pūrvāhṇegeyāḥ
Accusativepūrvāhṇegeyām pūrvāhṇegeye pūrvāhṇegeyāḥ
Instrumentalpūrvāhṇegeyayā pūrvāhṇegeyābhyām pūrvāhṇegeyābhiḥ
Dativepūrvāhṇegeyāyai pūrvāhṇegeyābhyām pūrvāhṇegeyābhyaḥ
Ablativepūrvāhṇegeyāyāḥ pūrvāhṇegeyābhyām pūrvāhṇegeyābhyaḥ
Genitivepūrvāhṇegeyāyāḥ pūrvāhṇegeyayoḥ pūrvāhṇegeyānām
Locativepūrvāhṇegeyāyām pūrvāhṇegeyayoḥ pūrvāhṇegeyāsu

Adverb -pūrvāhṇegeyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria