Declension table of ?pūrvāhṇaka

Deva

MasculineSingularDualPlural
Nominativepūrvāhṇakaḥ pūrvāhṇakau pūrvāhṇakāḥ
Vocativepūrvāhṇaka pūrvāhṇakau pūrvāhṇakāḥ
Accusativepūrvāhṇakam pūrvāhṇakau pūrvāhṇakān
Instrumentalpūrvāhṇakena pūrvāhṇakābhyām pūrvāhṇakaiḥ pūrvāhṇakebhiḥ
Dativepūrvāhṇakāya pūrvāhṇakābhyām pūrvāhṇakebhyaḥ
Ablativepūrvāhṇakāt pūrvāhṇakābhyām pūrvāhṇakebhyaḥ
Genitivepūrvāhṇakasya pūrvāhṇakayoḥ pūrvāhṇakānām
Locativepūrvāhṇake pūrvāhṇakayoḥ pūrvāhṇakeṣu

Compound pūrvāhṇaka -

Adverb -pūrvāhṇakam -pūrvāhṇakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria