Declension table of ?pūrvāgnivāh

Deva

NeuterSingularDualPlural
Nominativepūrvāgnivāṭ pūrvāgnivāhī pūrvāgnivāṃhi
Vocativepūrvāgnivāṭ pūrvāgnivāhī pūrvāgnivāṃhi
Accusativepūrvāgnivāṭ pūrvāgnivāhī pūrvāgnivāṃhi
Instrumentalpūrvāgnivāhā pūrvāgnivāḍbhyām pūrvāgnivāḍbhiḥ
Dativepūrvāgnivāhe pūrvāgnivāḍbhyām pūrvāgnivāḍbhyaḥ
Ablativepūrvāgnivāhaḥ pūrvāgnivāḍbhyām pūrvāgnivāḍbhyaḥ
Genitivepūrvāgnivāhaḥ pūrvāgnivāhoḥ pūrvāgnivāhām
Locativepūrvāgnivāhi pūrvāgnivāhoḥ pūrvāgnivāṭsu

Compound pūrvāgnivāṭ -

Adverb -pūrvāgnivāṭ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria