Declension table of ?pūrvādhirāma

Deva

NeuterSingularDualPlural
Nominativepūrvādhirāmam pūrvādhirāme pūrvādhirāmāṇi
Vocativepūrvādhirāma pūrvādhirāme pūrvādhirāmāṇi
Accusativepūrvādhirāmam pūrvādhirāme pūrvādhirāmāṇi
Instrumentalpūrvādhirāmeṇa pūrvādhirāmābhyām pūrvādhirāmaiḥ
Dativepūrvādhirāmāya pūrvādhirāmābhyām pūrvādhirāmebhyaḥ
Ablativepūrvādhirāmāt pūrvādhirāmābhyām pūrvādhirāmebhyaḥ
Genitivepūrvādhirāmasya pūrvādhirāmayoḥ pūrvādhirāmāṇām
Locativepūrvādhirāme pūrvādhirāmayoḥ pūrvādhirāmeṣu

Compound pūrvādhirāma -

Adverb -pūrvādhirāmam -pūrvādhirāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria