Declension table of ?pūrvādhikārin

Deva

MasculineSingularDualPlural
Nominativepūrvādhikārī pūrvādhikāriṇau pūrvādhikāriṇaḥ
Vocativepūrvādhikārin pūrvādhikāriṇau pūrvādhikāriṇaḥ
Accusativepūrvādhikāriṇam pūrvādhikāriṇau pūrvādhikāriṇaḥ
Instrumentalpūrvādhikāriṇā pūrvādhikāribhyām pūrvādhikāribhiḥ
Dativepūrvādhikāriṇe pūrvādhikāribhyām pūrvādhikāribhyaḥ
Ablativepūrvādhikāriṇaḥ pūrvādhikāribhyām pūrvādhikāribhyaḥ
Genitivepūrvādhikāriṇaḥ pūrvādhikāriṇoḥ pūrvādhikāriṇām
Locativepūrvādhikāriṇi pūrvādhikāriṇoḥ pūrvādhikāriṣu

Compound pūrvādhikāri -

Adverb -pūrvādhikāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria