Declension table of ?pūrvādhikā

Deva

FeminineSingularDualPlural
Nominativepūrvādhikā pūrvādhike pūrvādhikāḥ
Vocativepūrvādhike pūrvādhike pūrvādhikāḥ
Accusativepūrvādhikām pūrvādhike pūrvādhikāḥ
Instrumentalpūrvādhikayā pūrvādhikābhyām pūrvādhikābhiḥ
Dativepūrvādhikāyai pūrvādhikābhyām pūrvādhikābhyaḥ
Ablativepūrvādhikāyāḥ pūrvādhikābhyām pūrvādhikābhyaḥ
Genitivepūrvādhikāyāḥ pūrvādhikayoḥ pūrvādhikānām
Locativepūrvādhikāyām pūrvādhikayoḥ pūrvādhikāsu

Adverb -pūrvādhikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria