Declension table of ?pūrvādhika

Deva

NeuterSingularDualPlural
Nominativepūrvādhikam pūrvādhike pūrvādhikāni
Vocativepūrvādhika pūrvādhike pūrvādhikāni
Accusativepūrvādhikam pūrvādhike pūrvādhikāni
Instrumentalpūrvādhikena pūrvādhikābhyām pūrvādhikaiḥ
Dativepūrvādhikāya pūrvādhikābhyām pūrvādhikebhyaḥ
Ablativepūrvādhikāt pūrvādhikābhyām pūrvādhikebhyaḥ
Genitivepūrvādhikasya pūrvādhikayoḥ pūrvādhikānām
Locativepūrvādhike pūrvādhikayoḥ pūrvādhikeṣu

Compound pūrvādhika -

Adverb -pūrvādhikam -pūrvādhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria