Declension table of ?pūrvādhika

Deva

MasculineSingularDualPlural
Nominativepūrvādhikaḥ pūrvādhikau pūrvādhikāḥ
Vocativepūrvādhika pūrvādhikau pūrvādhikāḥ
Accusativepūrvādhikam pūrvādhikau pūrvādhikān
Instrumentalpūrvādhikena pūrvādhikābhyām pūrvādhikaiḥ pūrvādhikebhiḥ
Dativepūrvādhikāya pūrvādhikābhyām pūrvādhikebhyaḥ
Ablativepūrvādhikāt pūrvādhikābhyām pūrvādhikebhyaḥ
Genitivepūrvādhikasya pūrvādhikayoḥ pūrvādhikānām
Locativepūrvādhike pūrvādhikayoḥ pūrvādhikeṣu

Compound pūrvādhika -

Adverb -pūrvādhikam -pūrvādhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria