Declension table of ?pūrvācala

Deva

MasculineSingularDualPlural
Nominativepūrvācalaḥ pūrvācalau pūrvācalāḥ
Vocativepūrvācala pūrvācalau pūrvācalāḥ
Accusativepūrvācalam pūrvācalau pūrvācalān
Instrumentalpūrvācalena pūrvācalābhyām pūrvācalaiḥ pūrvācalebhiḥ
Dativepūrvācalāya pūrvācalābhyām pūrvācalebhyaḥ
Ablativepūrvācalāt pūrvācalābhyām pūrvācalebhyaḥ
Genitivepūrvācalasya pūrvācalayoḥ pūrvācalānām
Locativepūrvācale pūrvācalayoḥ pūrvācaleṣu

Compound pūrvācala -

Adverb -pūrvācalam -pūrvācalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria