Declension table of ?pūrvābhimukha

Deva

MasculineSingularDualPlural
Nominativepūrvābhimukhaḥ pūrvābhimukhau pūrvābhimukhāḥ
Vocativepūrvābhimukha pūrvābhimukhau pūrvābhimukhāḥ
Accusativepūrvābhimukham pūrvābhimukhau pūrvābhimukhān
Instrumentalpūrvābhimukheṇa pūrvābhimukhābhyām pūrvābhimukhaiḥ pūrvābhimukhebhiḥ
Dativepūrvābhimukhāya pūrvābhimukhābhyām pūrvābhimukhebhyaḥ
Ablativepūrvābhimukhāt pūrvābhimukhābhyām pūrvābhimukhebhyaḥ
Genitivepūrvābhimukhasya pūrvābhimukhayoḥ pūrvābhimukhāṇām
Locativepūrvābhimukhe pūrvābhimukhayoḥ pūrvābhimukheṣu

Compound pūrvābhimukha -

Adverb -pūrvābhimukham -pūrvābhimukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria