Declension table of ?pūrvābhiṣeka

Deva

MasculineSingularDualPlural
Nominativepūrvābhiṣekaḥ pūrvābhiṣekau pūrvābhiṣekāḥ
Vocativepūrvābhiṣeka pūrvābhiṣekau pūrvābhiṣekāḥ
Accusativepūrvābhiṣekam pūrvābhiṣekau pūrvābhiṣekān
Instrumentalpūrvābhiṣekeṇa pūrvābhiṣekābhyām pūrvābhiṣekaiḥ pūrvābhiṣekebhiḥ
Dativepūrvābhiṣekāya pūrvābhiṣekābhyām pūrvābhiṣekebhyaḥ
Ablativepūrvābhiṣekāt pūrvābhiṣekābhyām pūrvābhiṣekebhyaḥ
Genitivepūrvābhiṣekasya pūrvābhiṣekayoḥ pūrvābhiṣekāṇām
Locativepūrvābhiṣeke pūrvābhiṣekayoḥ pūrvābhiṣekeṣu

Compound pūrvābhiṣeka -

Adverb -pūrvābhiṣekam -pūrvābhiṣekāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria