Declension table of ?pūrvāṣāḍhajananaśānti

Deva

FeminineSingularDualPlural
Nominativepūrvāṣāḍhajananaśāntiḥ pūrvāṣāḍhajananaśāntī pūrvāṣāḍhajananaśāntayaḥ
Vocativepūrvāṣāḍhajananaśānte pūrvāṣāḍhajananaśāntī pūrvāṣāḍhajananaśāntayaḥ
Accusativepūrvāṣāḍhajananaśāntim pūrvāṣāḍhajananaśāntī pūrvāṣāḍhajananaśāntīḥ
Instrumentalpūrvāṣāḍhajananaśāntyā pūrvāṣāḍhajananaśāntibhyām pūrvāṣāḍhajananaśāntibhiḥ
Dativepūrvāṣāḍhajananaśāntyai pūrvāṣāḍhajananaśāntaye pūrvāṣāḍhajananaśāntibhyām pūrvāṣāḍhajananaśāntibhyaḥ
Ablativepūrvāṣāḍhajananaśāntyāḥ pūrvāṣāḍhajananaśānteḥ pūrvāṣāḍhajananaśāntibhyām pūrvāṣāḍhajananaśāntibhyaḥ
Genitivepūrvāṣāḍhajananaśāntyāḥ pūrvāṣāḍhajananaśānteḥ pūrvāṣāḍhajananaśāntyoḥ pūrvāṣāḍhajananaśāntīnām
Locativepūrvāṣāḍhajananaśāntyām pūrvāṣāḍhajananaśāntau pūrvāṣāḍhajananaśāntyoḥ pūrvāṣāḍhajananaśāntiṣu

Compound pūrvāṣāḍhajananaśānti -

Adverb -pūrvāṣāḍhajananaśānti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria