Declension table of pūrvāṣāḍhā

Deva

FeminineSingularDualPlural
Nominativepūrvāṣāḍhā pūrvāṣāḍhe pūrvāṣāḍhāḥ
Vocativepūrvāṣāḍhe pūrvāṣāḍhe pūrvāṣāḍhāḥ
Accusativepūrvāṣāḍhām pūrvāṣāḍhe pūrvāṣāḍhāḥ
Instrumentalpūrvāṣāḍhayā pūrvāṣāḍhābhyām pūrvāṣāḍhābhiḥ
Dativepūrvāṣāḍhāyai pūrvāṣāḍhābhyām pūrvāṣāḍhābhyaḥ
Ablativepūrvāṣāḍhāyāḥ pūrvāṣāḍhābhyām pūrvāṣāḍhābhyaḥ
Genitivepūrvāṣāḍhāyāḥ pūrvāṣāḍhayoḥ pūrvāṣāḍhānām
Locativepūrvāṣāḍhāyām pūrvāṣāḍhayoḥ pūrvāṣāḍhāsu

Adverb -pūrvāṣāḍham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria