Declension table of ?pūrjayana

Deva

NeuterSingularDualPlural
Nominativepūrjayanam pūrjayane pūrjayanāni
Vocativepūrjayana pūrjayane pūrjayanāni
Accusativepūrjayanam pūrjayane pūrjayanāni
Instrumentalpūrjayanena pūrjayanābhyām pūrjayanaiḥ
Dativepūrjayanāya pūrjayanābhyām pūrjayanebhyaḥ
Ablativepūrjayanāt pūrjayanābhyām pūrjayanebhyaḥ
Genitivepūrjayanasya pūrjayanayoḥ pūrjayanānām
Locativepūrjayane pūrjayanayoḥ pūrjayaneṣu

Compound pūrjayana -

Adverb -pūrjayanam -pūrjayanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria