Declension table of ?pūrakapiṇḍa

Deva

MasculineSingularDualPlural
Nominativepūrakapiṇḍaḥ pūrakapiṇḍau pūrakapiṇḍāḥ
Vocativepūrakapiṇḍa pūrakapiṇḍau pūrakapiṇḍāḥ
Accusativepūrakapiṇḍam pūrakapiṇḍau pūrakapiṇḍān
Instrumentalpūrakapiṇḍena pūrakapiṇḍābhyām pūrakapiṇḍaiḥ pūrakapiṇḍebhiḥ
Dativepūrakapiṇḍāya pūrakapiṇḍābhyām pūrakapiṇḍebhyaḥ
Ablativepūrakapiṇḍāt pūrakapiṇḍābhyām pūrakapiṇḍebhyaḥ
Genitivepūrakapiṇḍasya pūrakapiṇḍayoḥ pūrakapiṇḍānām
Locativepūrakapiṇḍe pūrakapiṇḍayoḥ pūrakapiṇḍeṣu

Compound pūrakapiṇḍa -

Adverb -pūrakapiṇḍam -pūrakapiṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria