Declension table of ?pūraṇavyākhyā

Deva

FeminineSingularDualPlural
Nominativepūraṇavyākhyā pūraṇavyākhye pūraṇavyākhyāḥ
Vocativepūraṇavyākhye pūraṇavyākhye pūraṇavyākhyāḥ
Accusativepūraṇavyākhyām pūraṇavyākhye pūraṇavyākhyāḥ
Instrumentalpūraṇavyākhyayā pūraṇavyākhyābhyām pūraṇavyākhyābhiḥ
Dativepūraṇavyākhyāyai pūraṇavyākhyābhyām pūraṇavyākhyābhyaḥ
Ablativepūraṇavyākhyāyāḥ pūraṇavyākhyābhyām pūraṇavyākhyābhyaḥ
Genitivepūraṇavyākhyāyāḥ pūraṇavyākhyayoḥ pūraṇavyākhyānām
Locativepūraṇavyākhyāyām pūraṇavyākhyayoḥ pūraṇavyākhyāsu

Adverb -pūraṇavyākhyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria