Declension table of ?pūraṇapariśiṣṭa

Deva

NeuterSingularDualPlural
Nominativepūraṇapariśiṣṭam pūraṇapariśiṣṭe pūraṇapariśiṣṭāni
Vocativepūraṇapariśiṣṭa pūraṇapariśiṣṭe pūraṇapariśiṣṭāni
Accusativepūraṇapariśiṣṭam pūraṇapariśiṣṭe pūraṇapariśiṣṭāni
Instrumentalpūraṇapariśiṣṭena pūraṇapariśiṣṭābhyām pūraṇapariśiṣṭaiḥ
Dativepūraṇapariśiṣṭāya pūraṇapariśiṣṭābhyām pūraṇapariśiṣṭebhyaḥ
Ablativepūraṇapariśiṣṭāt pūraṇapariśiṣṭābhyām pūraṇapariśiṣṭebhyaḥ
Genitivepūraṇapariśiṣṭasya pūraṇapariśiṣṭayoḥ pūraṇapariśiṣṭānām
Locativepūraṇapariśiṣṭe pūraṇapariśiṣṭayoḥ pūraṇapariśiṣṭeṣu

Compound pūraṇapariśiṣṭa -

Adverb -pūraṇapariśiṣṭam -pūraṇapariśiṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria