Declension table of ?pūrṇimāsī

Deva

FeminineSingularDualPlural
Nominativepūrṇimāsī pūrṇimāsyau pūrṇimāsyaḥ
Vocativepūrṇimāsi pūrṇimāsyau pūrṇimāsyaḥ
Accusativepūrṇimāsīm pūrṇimāsyau pūrṇimāsīḥ
Instrumentalpūrṇimāsyā pūrṇimāsībhyām pūrṇimāsībhiḥ
Dativepūrṇimāsyai pūrṇimāsībhyām pūrṇimāsībhyaḥ
Ablativepūrṇimāsyāḥ pūrṇimāsībhyām pūrṇimāsībhyaḥ
Genitivepūrṇimāsyāḥ pūrṇimāsyoḥ pūrṇimāsīnām
Locativepūrṇimāsyām pūrṇimāsyoḥ pūrṇimāsīṣu

Compound pūrṇimāsi - pūrṇimāsī -

Adverb -pūrṇimāsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria