Declension table of ?pūrṇenduvadana

Deva

NeuterSingularDualPlural
Nominativepūrṇenduvadanam pūrṇenduvadane pūrṇenduvadanāni
Vocativepūrṇenduvadana pūrṇenduvadane pūrṇenduvadanāni
Accusativepūrṇenduvadanam pūrṇenduvadane pūrṇenduvadanāni
Instrumentalpūrṇenduvadanena pūrṇenduvadanābhyām pūrṇenduvadanaiḥ
Dativepūrṇenduvadanāya pūrṇenduvadanābhyām pūrṇenduvadanebhyaḥ
Ablativepūrṇenduvadanāt pūrṇenduvadanābhyām pūrṇenduvadanebhyaḥ
Genitivepūrṇenduvadanasya pūrṇenduvadanayoḥ pūrṇenduvadanānām
Locativepūrṇenduvadane pūrṇenduvadanayoḥ pūrṇenduvadaneṣu

Compound pūrṇenduvadana -

Adverb -pūrṇenduvadanam -pūrṇenduvadanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria