Declension table of ?pūrṇendurasa

Deva

MasculineSingularDualPlural
Nominativepūrṇendurasaḥ pūrṇendurasau pūrṇendurasāḥ
Vocativepūrṇendurasa pūrṇendurasau pūrṇendurasāḥ
Accusativepūrṇendurasam pūrṇendurasau pūrṇendurasān
Instrumentalpūrṇendurasena pūrṇendurasābhyām pūrṇendurasaiḥ pūrṇendurasebhiḥ
Dativepūrṇendurasāya pūrṇendurasābhyām pūrṇendurasebhyaḥ
Ablativepūrṇendurasāt pūrṇendurasābhyām pūrṇendurasebhyaḥ
Genitivepūrṇendurasasya pūrṇendurasayoḥ pūrṇendurasānām
Locativepūrṇendurase pūrṇendurasayoḥ pūrṇenduraseṣu

Compound pūrṇendurasa -

Adverb -pūrṇendurasam -pūrṇendurasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria