Declension table of ?pūrṇeccha

Deva

NeuterSingularDualPlural
Nominativepūrṇeccham pūrṇecche pūrṇecchāni
Vocativepūrṇeccha pūrṇecche pūrṇecchāni
Accusativepūrṇeccham pūrṇecche pūrṇecchāni
Instrumentalpūrṇecchena pūrṇecchābhyām pūrṇecchaiḥ
Dativepūrṇecchāya pūrṇecchābhyām pūrṇecchebhyaḥ
Ablativepūrṇecchāt pūrṇecchābhyām pūrṇecchebhyaḥ
Genitivepūrṇecchasya pūrṇecchayoḥ pūrṇecchānām
Locativepūrṇecche pūrṇecchayoḥ pūrṇeccheṣu

Compound pūrṇeccha -

Adverb -pūrṇeccham -pūrṇecchāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria