Declension table of ?pūrṇaśrī

Deva

NeuterSingularDualPlural
Nominativepūrṇaśri pūrṇaśriṇī pūrṇaśrīṇi
Vocativepūrṇaśri pūrṇaśriṇī pūrṇaśrīṇi
Accusativepūrṇaśri pūrṇaśriṇī pūrṇaśrīṇi
Instrumentalpūrṇaśriṇā pūrṇaśribhyām pūrṇaśribhiḥ
Dativepūrṇaśriṇe pūrṇaśribhyām pūrṇaśribhyaḥ
Ablativepūrṇaśriṇaḥ pūrṇaśribhyām pūrṇaśribhyaḥ
Genitivepūrṇaśriṇaḥ pūrṇaśriṇoḥ pūrṇaśrīṇām
Locativepūrṇaśriṇi pūrṇaśriṇoḥ pūrṇaśriṣu

Compound pūrṇaśri -

Adverb -pūrṇaśri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria