Declension table of ?pūrṇaśaktimatā

Deva

FeminineSingularDualPlural
Nominativepūrṇaśaktimatā pūrṇaśaktimate pūrṇaśaktimatāḥ
Vocativepūrṇaśaktimate pūrṇaśaktimate pūrṇaśaktimatāḥ
Accusativepūrṇaśaktimatām pūrṇaśaktimate pūrṇaśaktimatāḥ
Instrumentalpūrṇaśaktimatayā pūrṇaśaktimatābhyām pūrṇaśaktimatābhiḥ
Dativepūrṇaśaktimatāyai pūrṇaśaktimatābhyām pūrṇaśaktimatābhyaḥ
Ablativepūrṇaśaktimatāyāḥ pūrṇaśaktimatābhyām pūrṇaśaktimatābhyaḥ
Genitivepūrṇaśaktimatāyāḥ pūrṇaśaktimatayoḥ pūrṇaśaktimatānām
Locativepūrṇaśaktimatāyām pūrṇaśaktimatayoḥ pūrṇaśaktimatāsu

Adverb -pūrṇaśaktimatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria