Declension table of ?pūrṇaśaktimat

Deva

MasculineSingularDualPlural
Nominativepūrṇaśaktimān pūrṇaśaktimantau pūrṇaśaktimantaḥ
Vocativepūrṇaśaktiman pūrṇaśaktimantau pūrṇaśaktimantaḥ
Accusativepūrṇaśaktimantam pūrṇaśaktimantau pūrṇaśaktimataḥ
Instrumentalpūrṇaśaktimatā pūrṇaśaktimadbhyām pūrṇaśaktimadbhiḥ
Dativepūrṇaśaktimate pūrṇaśaktimadbhyām pūrṇaśaktimadbhyaḥ
Ablativepūrṇaśaktimataḥ pūrṇaśaktimadbhyām pūrṇaśaktimadbhyaḥ
Genitivepūrṇaśaktimataḥ pūrṇaśaktimatoḥ pūrṇaśaktimatām
Locativepūrṇaśaktimati pūrṇaśaktimatoḥ pūrṇaśaktimatsu

Compound pūrṇaśaktimat -

Adverb -pūrṇaśaktimantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria