Declension table of ?pūrṇayauvana

Deva

NeuterSingularDualPlural
Nominativepūrṇayauvanam pūrṇayauvane pūrṇayauvanāni
Vocativepūrṇayauvana pūrṇayauvane pūrṇayauvanāni
Accusativepūrṇayauvanam pūrṇayauvane pūrṇayauvanāni
Instrumentalpūrṇayauvanena pūrṇayauvanābhyām pūrṇayauvanaiḥ
Dativepūrṇayauvanāya pūrṇayauvanābhyām pūrṇayauvanebhyaḥ
Ablativepūrṇayauvanāt pūrṇayauvanābhyām pūrṇayauvanebhyaḥ
Genitivepūrṇayauvanasya pūrṇayauvanayoḥ pūrṇayauvanānām
Locativepūrṇayauvane pūrṇayauvanayoḥ pūrṇayauvaneṣu

Compound pūrṇayauvana -

Adverb -pūrṇayauvanam -pūrṇayauvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria