Declension table of ?pūrṇavighana

Deva

MasculineSingularDualPlural
Nominativepūrṇavighanaḥ pūrṇavighanau pūrṇavighanāḥ
Vocativepūrṇavighana pūrṇavighanau pūrṇavighanāḥ
Accusativepūrṇavighanam pūrṇavighanau pūrṇavighanān
Instrumentalpūrṇavighanena pūrṇavighanābhyām pūrṇavighanaiḥ pūrṇavighanebhiḥ
Dativepūrṇavighanāya pūrṇavighanābhyām pūrṇavighanebhyaḥ
Ablativepūrṇavighanāt pūrṇavighanābhyām pūrṇavighanebhyaḥ
Genitivepūrṇavighanasya pūrṇavighanayoḥ pūrṇavighanānām
Locativepūrṇavighane pūrṇavighanayoḥ pūrṇavighaneṣu

Compound pūrṇavighana -

Adverb -pūrṇavighanam -pūrṇavighanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria