Declension table of ?pūrṇavapus

Deva

MasculineSingularDualPlural
Nominativepūrṇavapuḥ pūrṇavapuṣau pūrṇavapuṣaḥ
Vocativepūrṇavapuḥ pūrṇavapuṣau pūrṇavapuṣaḥ
Accusativepūrṇavapuṣam pūrṇavapuṣau pūrṇavapuṣaḥ
Instrumentalpūrṇavapuṣā pūrṇavapurbhyām pūrṇavapurbhiḥ
Dativepūrṇavapuṣe pūrṇavapurbhyām pūrṇavapurbhyaḥ
Ablativepūrṇavapuṣaḥ pūrṇavapurbhyām pūrṇavapurbhyaḥ
Genitivepūrṇavapuṣaḥ pūrṇavapuṣoḥ pūrṇavapuṣām
Locativepūrṇavapuṣi pūrṇavapuṣoḥ pūrṇavapuḥṣu

Compound pūrṇavapus -

Adverb -pūrṇavapus

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria