Declension table of ?pūrṇavandhura

Deva

NeuterSingularDualPlural
Nominativepūrṇavandhuram pūrṇavandhure pūrṇavandhurāṇi
Vocativepūrṇavandhura pūrṇavandhure pūrṇavandhurāṇi
Accusativepūrṇavandhuram pūrṇavandhure pūrṇavandhurāṇi
Instrumentalpūrṇavandhureṇa pūrṇavandhurābhyām pūrṇavandhuraiḥ
Dativepūrṇavandhurāya pūrṇavandhurābhyām pūrṇavandhurebhyaḥ
Ablativepūrṇavandhurāt pūrṇavandhurābhyām pūrṇavandhurebhyaḥ
Genitivepūrṇavandhurasya pūrṇavandhurayoḥ pūrṇavandhurāṇām
Locativepūrṇavandhure pūrṇavandhurayoḥ pūrṇavandhureṣu

Compound pūrṇavandhura -

Adverb -pūrṇavandhuram -pūrṇavandhurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria