Declension table of ?pūrṇatūṇa

Deva

MasculineSingularDualPlural
Nominativepūrṇatūṇaḥ pūrṇatūṇau pūrṇatūṇāḥ
Vocativepūrṇatūṇa pūrṇatūṇau pūrṇatūṇāḥ
Accusativepūrṇatūṇam pūrṇatūṇau pūrṇatūṇān
Instrumentalpūrṇatūṇena pūrṇatūṇābhyām pūrṇatūṇaiḥ pūrṇatūṇebhiḥ
Dativepūrṇatūṇāya pūrṇatūṇābhyām pūrṇatūṇebhyaḥ
Ablativepūrṇatūṇāt pūrṇatūṇābhyām pūrṇatūṇebhyaḥ
Genitivepūrṇatūṇasya pūrṇatūṇayoḥ pūrṇatūṇānām
Locativepūrṇatūṇe pūrṇatūṇayoḥ pūrṇatūṇeṣu

Compound pūrṇatūṇa -

Adverb -pūrṇatūṇam -pūrṇatūṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria