Declension table of ?pūrṇasaugandha

Deva

MasculineSingularDualPlural
Nominativepūrṇasaugandhaḥ pūrṇasaugandhau pūrṇasaugandhāḥ
Vocativepūrṇasaugandha pūrṇasaugandhau pūrṇasaugandhāḥ
Accusativepūrṇasaugandham pūrṇasaugandhau pūrṇasaugandhān
Instrumentalpūrṇasaugandhena pūrṇasaugandhābhyām pūrṇasaugandhaiḥ pūrṇasaugandhebhiḥ
Dativepūrṇasaugandhāya pūrṇasaugandhābhyām pūrṇasaugandhebhyaḥ
Ablativepūrṇasaugandhāt pūrṇasaugandhābhyām pūrṇasaugandhebhyaḥ
Genitivepūrṇasaugandhasya pūrṇasaugandhayoḥ pūrṇasaugandhānām
Locativepūrṇasaugandhe pūrṇasaugandhayoḥ pūrṇasaugandheṣu

Compound pūrṇasaugandha -

Adverb -pūrṇasaugandham -pūrṇasaugandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria