Declension table of ?pūrṇapātrapratibhaṭā

Deva

FeminineSingularDualPlural
Nominativepūrṇapātrapratibhaṭā pūrṇapātrapratibhaṭe pūrṇapātrapratibhaṭāḥ
Vocativepūrṇapātrapratibhaṭe pūrṇapātrapratibhaṭe pūrṇapātrapratibhaṭāḥ
Accusativepūrṇapātrapratibhaṭām pūrṇapātrapratibhaṭe pūrṇapātrapratibhaṭāḥ
Instrumentalpūrṇapātrapratibhaṭayā pūrṇapātrapratibhaṭābhyām pūrṇapātrapratibhaṭābhiḥ
Dativepūrṇapātrapratibhaṭāyai pūrṇapātrapratibhaṭābhyām pūrṇapātrapratibhaṭābhyaḥ
Ablativepūrṇapātrapratibhaṭāyāḥ pūrṇapātrapratibhaṭābhyām pūrṇapātrapratibhaṭābhyaḥ
Genitivepūrṇapātrapratibhaṭāyāḥ pūrṇapātrapratibhaṭayoḥ pūrṇapātrapratibhaṭānām
Locativepūrṇapātrapratibhaṭāyām pūrṇapātrapratibhaṭayoḥ pūrṇapātrapratibhaṭāsu

Adverb -pūrṇapātrapratibhaṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria