Declension table of ?pūrṇapātrapratibhaṭa

Deva

MasculineSingularDualPlural
Nominativepūrṇapātrapratibhaṭaḥ pūrṇapātrapratibhaṭau pūrṇapātrapratibhaṭāḥ
Vocativepūrṇapātrapratibhaṭa pūrṇapātrapratibhaṭau pūrṇapātrapratibhaṭāḥ
Accusativepūrṇapātrapratibhaṭam pūrṇapātrapratibhaṭau pūrṇapātrapratibhaṭān
Instrumentalpūrṇapātrapratibhaṭena pūrṇapātrapratibhaṭābhyām pūrṇapātrapratibhaṭaiḥ pūrṇapātrapratibhaṭebhiḥ
Dativepūrṇapātrapratibhaṭāya pūrṇapātrapratibhaṭābhyām pūrṇapātrapratibhaṭebhyaḥ
Ablativepūrṇapātrapratibhaṭāt pūrṇapātrapratibhaṭābhyām pūrṇapātrapratibhaṭebhyaḥ
Genitivepūrṇapātrapratibhaṭasya pūrṇapātrapratibhaṭayoḥ pūrṇapātrapratibhaṭānām
Locativepūrṇapātrapratibhaṭe pūrṇapātrapratibhaṭayoḥ pūrṇapātrapratibhaṭeṣu

Compound pūrṇapātrapratibhaṭa -

Adverb -pūrṇapātrapratibhaṭam -pūrṇapātrapratibhaṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria