Declension table of ?pūrṇamukta

Deva

MasculineSingularDualPlural
Nominativepūrṇamuktaḥ pūrṇamuktau pūrṇamuktāḥ
Vocativepūrṇamukta pūrṇamuktau pūrṇamuktāḥ
Accusativepūrṇamuktam pūrṇamuktau pūrṇamuktān
Instrumentalpūrṇamuktena pūrṇamuktābhyām pūrṇamuktaiḥ pūrṇamuktebhiḥ
Dativepūrṇamuktāya pūrṇamuktābhyām pūrṇamuktebhyaḥ
Ablativepūrṇamuktāt pūrṇamuktābhyām pūrṇamuktebhyaḥ
Genitivepūrṇamuktasya pūrṇamuktayoḥ pūrṇamuktānām
Locativepūrṇamukte pūrṇamuktayoḥ pūrṇamukteṣu

Compound pūrṇamukta -

Adverb -pūrṇamuktam -pūrṇamuktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria