Declension table of ?pūrṇamukha

Deva

MasculineSingularDualPlural
Nominativepūrṇamukhaḥ pūrṇamukhau pūrṇamukhāḥ
Vocativepūrṇamukha pūrṇamukhau pūrṇamukhāḥ
Accusativepūrṇamukham pūrṇamukhau pūrṇamukhān
Instrumentalpūrṇamukhena pūrṇamukhābhyām pūrṇamukhaiḥ pūrṇamukhebhiḥ
Dativepūrṇamukhāya pūrṇamukhābhyām pūrṇamukhebhyaḥ
Ablativepūrṇamukhāt pūrṇamukhābhyām pūrṇamukhebhyaḥ
Genitivepūrṇamukhasya pūrṇamukhayoḥ pūrṇamukhānām
Locativepūrṇamukhe pūrṇamukhayoḥ pūrṇamukheṣu

Compound pūrṇamukha -

Adverb -pūrṇamukham -pūrṇamukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria