Declension table of ?pūrṇamaitrāyaṇīputra

Deva

MasculineSingularDualPlural
Nominativepūrṇamaitrāyaṇīputraḥ pūrṇamaitrāyaṇīputrau pūrṇamaitrāyaṇīputrāḥ
Vocativepūrṇamaitrāyaṇīputra pūrṇamaitrāyaṇīputrau pūrṇamaitrāyaṇīputrāḥ
Accusativepūrṇamaitrāyaṇīputram pūrṇamaitrāyaṇīputrau pūrṇamaitrāyaṇīputrān
Instrumentalpūrṇamaitrāyaṇīputreṇa pūrṇamaitrāyaṇīputrābhyām pūrṇamaitrāyaṇīputraiḥ pūrṇamaitrāyaṇīputrebhiḥ
Dativepūrṇamaitrāyaṇīputrāya pūrṇamaitrāyaṇīputrābhyām pūrṇamaitrāyaṇīputrebhyaḥ
Ablativepūrṇamaitrāyaṇīputrāt pūrṇamaitrāyaṇīputrābhyām pūrṇamaitrāyaṇīputrebhyaḥ
Genitivepūrṇamaitrāyaṇīputrasya pūrṇamaitrāyaṇīputrayoḥ pūrṇamaitrāyaṇīputrāṇām
Locativepūrṇamaitrāyaṇīputre pūrṇamaitrāyaṇīputrayoḥ pūrṇamaitrāyaṇīputreṣu

Compound pūrṇamaitrāyaṇīputra -

Adverb -pūrṇamaitrāyaṇīputram -pūrṇamaitrāyaṇīputrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria