Declension table of ?pūrṇamānasa

Deva

NeuterSingularDualPlural
Nominativepūrṇamānasam pūrṇamānase pūrṇamānasāni
Vocativepūrṇamānasa pūrṇamānase pūrṇamānasāni
Accusativepūrṇamānasam pūrṇamānase pūrṇamānasāni
Instrumentalpūrṇamānasena pūrṇamānasābhyām pūrṇamānasaiḥ
Dativepūrṇamānasāya pūrṇamānasābhyām pūrṇamānasebhyaḥ
Ablativepūrṇamānasāt pūrṇamānasābhyām pūrṇamānasebhyaḥ
Genitivepūrṇamānasasya pūrṇamānasayoḥ pūrṇamānasānām
Locativepūrṇamānase pūrṇamānasayoḥ pūrṇamānaseṣu

Compound pūrṇamānasa -

Adverb -pūrṇamānasam -pūrṇamānasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria