Declension table of ?pūrṇakha

Deva

MasculineSingularDualPlural
Nominativepūrṇakhaḥ pūrṇakhau pūrṇakhāḥ
Vocativepūrṇakha pūrṇakhau pūrṇakhāḥ
Accusativepūrṇakham pūrṇakhau pūrṇakhān
Instrumentalpūrṇakhena pūrṇakhābhyām pūrṇakhaiḥ pūrṇakhebhiḥ
Dativepūrṇakhāya pūrṇakhābhyām pūrṇakhebhyaḥ
Ablativepūrṇakhāt pūrṇakhābhyām pūrṇakhebhyaḥ
Genitivepūrṇakhasya pūrṇakhayoḥ pūrṇakhānām
Locativepūrṇakhe pūrṇakhayoḥ pūrṇakheṣu

Compound pūrṇakha -

Adverb -pūrṇakham -pūrṇakhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria