Declension table of ?pūrṇakāmatā

Deva

FeminineSingularDualPlural
Nominativepūrṇakāmatā pūrṇakāmate pūrṇakāmatāḥ
Vocativepūrṇakāmate pūrṇakāmate pūrṇakāmatāḥ
Accusativepūrṇakāmatām pūrṇakāmate pūrṇakāmatāḥ
Instrumentalpūrṇakāmatayā pūrṇakāmatābhyām pūrṇakāmatābhiḥ
Dativepūrṇakāmatāyai pūrṇakāmatābhyām pūrṇakāmatābhyaḥ
Ablativepūrṇakāmatāyāḥ pūrṇakāmatābhyām pūrṇakāmatābhyaḥ
Genitivepūrṇakāmatāyāḥ pūrṇakāmatayoḥ pūrṇakāmatānām
Locativepūrṇakāmatāyām pūrṇakāmatayoḥ pūrṇakāmatāsu

Adverb -pūrṇakāmatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria