Declension table of ?pūrṇakākuda

Deva

NeuterSingularDualPlural
Nominativepūrṇakākudam pūrṇakākude pūrṇakākudāni
Vocativepūrṇakākuda pūrṇakākude pūrṇakākudāni
Accusativepūrṇakākudam pūrṇakākude pūrṇakākudāni
Instrumentalpūrṇakākudena pūrṇakākudābhyām pūrṇakākudaiḥ
Dativepūrṇakākudāya pūrṇakākudābhyām pūrṇakākudebhyaḥ
Ablativepūrṇakākudāt pūrṇakākudābhyām pūrṇakākudebhyaḥ
Genitivepūrṇakākudasya pūrṇakākudayoḥ pūrṇakākudānām
Locativepūrṇakākude pūrṇakākudayoḥ pūrṇakākudeṣu

Compound pūrṇakākuda -

Adverb -pūrṇakākudam -pūrṇakākudāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria