Declension table of ?pūrṇagarbha

Deva

NeuterSingularDualPlural
Nominativepūrṇagarbham pūrṇagarbhe pūrṇagarbhāṇi
Vocativepūrṇagarbha pūrṇagarbhe pūrṇagarbhāṇi
Accusativepūrṇagarbham pūrṇagarbhe pūrṇagarbhāṇi
Instrumentalpūrṇagarbheṇa pūrṇagarbhābhyām pūrṇagarbhaiḥ
Dativepūrṇagarbhāya pūrṇagarbhābhyām pūrṇagarbhebhyaḥ
Ablativepūrṇagarbhāt pūrṇagarbhābhyām pūrṇagarbhebhyaḥ
Genitivepūrṇagarbhasya pūrṇagarbhayoḥ pūrṇagarbhāṇām
Locativepūrṇagarbhe pūrṇagarbhayoḥ pūrṇagarbheṣu

Compound pūrṇagarbha -

Adverb -pūrṇagarbham -pūrṇagarbhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria