Declension table of ?pūrṇadarva

Deva

NeuterSingularDualPlural
Nominativepūrṇadarvam pūrṇadarve pūrṇadarvāṇi
Vocativepūrṇadarva pūrṇadarve pūrṇadarvāṇi
Accusativepūrṇadarvam pūrṇadarve pūrṇadarvāṇi
Instrumentalpūrṇadarveṇa pūrṇadarvābhyām pūrṇadarvaiḥ
Dativepūrṇadarvāya pūrṇadarvābhyām pūrṇadarvebhyaḥ
Ablativepūrṇadarvāt pūrṇadarvābhyām pūrṇadarvebhyaḥ
Genitivepūrṇadarvasya pūrṇadarvayoḥ pūrṇadarvāṇām
Locativepūrṇadarve pūrṇadarvayoḥ pūrṇadarveṣu

Compound pūrṇadarva -

Adverb -pūrṇadarvam -pūrṇadarvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria