Declension table of ?pūrṇāñjali

Deva

MasculineSingularDualPlural
Nominativepūrṇāñjaliḥ pūrṇāñjalī pūrṇāñjalayaḥ
Vocativepūrṇāñjale pūrṇāñjalī pūrṇāñjalayaḥ
Accusativepūrṇāñjalim pūrṇāñjalī pūrṇāñjalīn
Instrumentalpūrṇāñjalinā pūrṇāñjalibhyām pūrṇāñjalibhiḥ
Dativepūrṇāñjalaye pūrṇāñjalibhyām pūrṇāñjalibhyaḥ
Ablativepūrṇāñjaleḥ pūrṇāñjalibhyām pūrṇāñjalibhyaḥ
Genitivepūrṇāñjaleḥ pūrṇāñjalyoḥ pūrṇāñjalīnām
Locativepūrṇāñjalau pūrṇāñjalyoḥ pūrṇāñjaliṣu

Compound pūrṇāñjali -

Adverb -pūrṇāñjali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria