Declension table of ?pūrṇāśrama

Deva

MasculineSingularDualPlural
Nominativepūrṇāśramaḥ pūrṇāśramau pūrṇāśramāḥ
Vocativepūrṇāśrama pūrṇāśramau pūrṇāśramāḥ
Accusativepūrṇāśramam pūrṇāśramau pūrṇāśramān
Instrumentalpūrṇāśrameṇa pūrṇāśramābhyām pūrṇāśramaiḥ pūrṇāśramebhiḥ
Dativepūrṇāśramāya pūrṇāśramābhyām pūrṇāśramebhyaḥ
Ablativepūrṇāśramāt pūrṇāśramābhyām pūrṇāśramebhyaḥ
Genitivepūrṇāśramasya pūrṇāśramayoḥ pūrṇāśramāṇām
Locativepūrṇāśrame pūrṇāśramayoḥ pūrṇāśrameṣu

Compound pūrṇāśrama -

Adverb -pūrṇāśramam -pūrṇāśramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria