Declension table of ?pūrṇāyata

Deva

NeuterSingularDualPlural
Nominativepūrṇāyatam pūrṇāyate pūrṇāyatāni
Vocativepūrṇāyata pūrṇāyate pūrṇāyatāni
Accusativepūrṇāyatam pūrṇāyate pūrṇāyatāni
Instrumentalpūrṇāyatena pūrṇāyatābhyām pūrṇāyataiḥ
Dativepūrṇāyatāya pūrṇāyatābhyām pūrṇāyatebhyaḥ
Ablativepūrṇāyatāt pūrṇāyatābhyām pūrṇāyatebhyaḥ
Genitivepūrṇāyatasya pūrṇāyatayoḥ pūrṇāyatānām
Locativepūrṇāyate pūrṇāyatayoḥ pūrṇāyateṣu

Compound pūrṇāyata -

Adverb -pūrṇāyatam -pūrṇāyatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria