Declension table of ?pūrṇāmṛtāṃśuvadana

Deva

NeuterSingularDualPlural
Nominativepūrṇāmṛtāṃśuvadanam pūrṇāmṛtāṃśuvadane pūrṇāmṛtāṃśuvadanāni
Vocativepūrṇāmṛtāṃśuvadana pūrṇāmṛtāṃśuvadane pūrṇāmṛtāṃśuvadanāni
Accusativepūrṇāmṛtāṃśuvadanam pūrṇāmṛtāṃśuvadane pūrṇāmṛtāṃśuvadanāni
Instrumentalpūrṇāmṛtāṃśuvadanena pūrṇāmṛtāṃśuvadanābhyām pūrṇāmṛtāṃśuvadanaiḥ
Dativepūrṇāmṛtāṃśuvadanāya pūrṇāmṛtāṃśuvadanābhyām pūrṇāmṛtāṃśuvadanebhyaḥ
Ablativepūrṇāmṛtāṃśuvadanāt pūrṇāmṛtāṃśuvadanābhyām pūrṇāmṛtāṃśuvadanebhyaḥ
Genitivepūrṇāmṛtāṃśuvadanasya pūrṇāmṛtāṃśuvadanayoḥ pūrṇāmṛtāṃśuvadanānām
Locativepūrṇāmṛtāṃśuvadane pūrṇāmṛtāṃśuvadanayoḥ pūrṇāmṛtāṃśuvadaneṣu

Compound pūrṇāmṛtāṃśuvadana -

Adverb -pūrṇāmṛtāṃśuvadanam -pūrṇāmṛtāṃśuvadanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria