Declension table of ?pūrṇāhutiprayoga

Deva

MasculineSingularDualPlural
Nominativepūrṇāhutiprayogaḥ pūrṇāhutiprayogau pūrṇāhutiprayogāḥ
Vocativepūrṇāhutiprayoga pūrṇāhutiprayogau pūrṇāhutiprayogāḥ
Accusativepūrṇāhutiprayogam pūrṇāhutiprayogau pūrṇāhutiprayogān
Instrumentalpūrṇāhutiprayogeṇa pūrṇāhutiprayogābhyām pūrṇāhutiprayogaiḥ pūrṇāhutiprayogebhiḥ
Dativepūrṇāhutiprayogāya pūrṇāhutiprayogābhyām pūrṇāhutiprayogebhyaḥ
Ablativepūrṇāhutiprayogāt pūrṇāhutiprayogābhyām pūrṇāhutiprayogebhyaḥ
Genitivepūrṇāhutiprayogasya pūrṇāhutiprayogayoḥ pūrṇāhutiprayogāṇām
Locativepūrṇāhutiprayoge pūrṇāhutiprayogayoḥ pūrṇāhutiprayogeṣu

Compound pūrṇāhutiprayoga -

Adverb -pūrṇāhutiprayogam -pūrṇāhutiprayogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria