Declension table of ?pūrṇāṅgada

Deva

MasculineSingularDualPlural
Nominativepūrṇāṅgadaḥ pūrṇāṅgadau pūrṇāṅgadāḥ
Vocativepūrṇāṅgada pūrṇāṅgadau pūrṇāṅgadāḥ
Accusativepūrṇāṅgadam pūrṇāṅgadau pūrṇāṅgadān
Instrumentalpūrṇāṅgadena pūrṇāṅgadābhyām pūrṇāṅgadaiḥ pūrṇāṅgadebhiḥ
Dativepūrṇāṅgadāya pūrṇāṅgadābhyām pūrṇāṅgadebhyaḥ
Ablativepūrṇāṅgadāt pūrṇāṅgadābhyām pūrṇāṅgadebhyaḥ
Genitivepūrṇāṅgadasya pūrṇāṅgadayoḥ pūrṇāṅgadānām
Locativepūrṇāṅgade pūrṇāṅgadayoḥ pūrṇāṅgadeṣu

Compound pūrṇāṅgada -

Adverb -pūrṇāṅgadam -pūrṇāṅgadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria