Declension table of ?pūrṇābhilāṣā

Deva

FeminineSingularDualPlural
Nominativepūrṇābhilāṣā pūrṇābhilāṣe pūrṇābhilāṣāḥ
Vocativepūrṇābhilāṣe pūrṇābhilāṣe pūrṇābhilāṣāḥ
Accusativepūrṇābhilāṣām pūrṇābhilāṣe pūrṇābhilāṣāḥ
Instrumentalpūrṇābhilāṣayā pūrṇābhilāṣābhyām pūrṇābhilāṣābhiḥ
Dativepūrṇābhilāṣāyai pūrṇābhilāṣābhyām pūrṇābhilāṣābhyaḥ
Ablativepūrṇābhilāṣāyāḥ pūrṇābhilāṣābhyām pūrṇābhilāṣābhyaḥ
Genitivepūrṇābhilāṣāyāḥ pūrṇābhilāṣayoḥ pūrṇābhilāṣāṇām
Locativepūrṇābhilāṣāyām pūrṇābhilāṣayoḥ pūrṇābhilāṣāsu

Adverb -pūrṇābhilāṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria