Declension table of ?pūrṇābhilāṣa

Deva

MasculineSingularDualPlural
Nominativepūrṇābhilāṣaḥ pūrṇābhilāṣau pūrṇābhilāṣāḥ
Vocativepūrṇābhilāṣa pūrṇābhilāṣau pūrṇābhilāṣāḥ
Accusativepūrṇābhilāṣam pūrṇābhilāṣau pūrṇābhilāṣān
Instrumentalpūrṇābhilāṣeṇa pūrṇābhilāṣābhyām pūrṇābhilāṣaiḥ pūrṇābhilāṣebhiḥ
Dativepūrṇābhilāṣāya pūrṇābhilāṣābhyām pūrṇābhilāṣebhyaḥ
Ablativepūrṇābhilāṣāt pūrṇābhilāṣābhyām pūrṇābhilāṣebhyaḥ
Genitivepūrṇābhilāṣasya pūrṇābhilāṣayoḥ pūrṇābhilāṣāṇām
Locativepūrṇābhilāṣe pūrṇābhilāṣayoḥ pūrṇābhilāṣeṣu

Compound pūrṇābhilāṣa -

Adverb -pūrṇābhilāṣam -pūrṇābhilāṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria