Declension table of ?pūjyatva

Deva

NeuterSingularDualPlural
Nominativepūjyatvam pūjyatve pūjyatvāni
Vocativepūjyatva pūjyatve pūjyatvāni
Accusativepūjyatvam pūjyatve pūjyatvāni
Instrumentalpūjyatvena pūjyatvābhyām pūjyatvaiḥ
Dativepūjyatvāya pūjyatvābhyām pūjyatvebhyaḥ
Ablativepūjyatvāt pūjyatvābhyām pūjyatvebhyaḥ
Genitivepūjyatvasya pūjyatvayoḥ pūjyatvānām
Locativepūjyatve pūjyatvayoḥ pūjyatveṣu

Compound pūjyatva -

Adverb -pūjyatvam -pūjyatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria